Declension table of ?udayācala

Deva

MasculineSingularDualPlural
Nominativeudayācalaḥ udayācalau udayācalāḥ
Vocativeudayācala udayācalau udayācalāḥ
Accusativeudayācalam udayācalau udayācalān
Instrumentaludayācalena udayācalābhyām udayācalaiḥ udayācalebhiḥ
Dativeudayācalāya udayācalābhyām udayācalebhyaḥ
Ablativeudayācalāt udayācalābhyām udayācalebhyaḥ
Genitiveudayācalasya udayācalayoḥ udayācalānām
Locativeudayācale udayācalayoḥ udayācaleṣu

Compound udayācala -

Adverb -udayācalam -udayācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria