Declension table of ?udavasāna

Deva

NeuterSingularDualPlural
Nominativeudavasānam udavasāne udavasānāni
Vocativeudavasāna udavasāne udavasānāni
Accusativeudavasānam udavasāne udavasānāni
Instrumentaludavasānena udavasānābhyām udavasānaiḥ
Dativeudavasānāya udavasānābhyām udavasānebhyaḥ
Ablativeudavasānāt udavasānābhyām udavasānebhyaḥ
Genitiveudavasānasya udavasānayoḥ udavasānānām
Locativeudavasāne udavasānayoḥ udavasāneṣu

Compound udavasāna -

Adverb -udavasānam -udavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria