Declension table of ?udavagraha

Deva

MasculineSingularDualPlural
Nominativeudavagrahaḥ udavagrahau udavagrahāḥ
Vocativeudavagraha udavagrahau udavagrahāḥ
Accusativeudavagraham udavagrahau udavagrahān
Instrumentaludavagraheṇa udavagrahābhyām udavagrahaiḥ udavagrahebhiḥ
Dativeudavagrahāya udavagrahābhyām udavagrahebhyaḥ
Ablativeudavagrahāt udavagrahābhyām udavagrahebhyaḥ
Genitiveudavagrahasya udavagrahayoḥ udavagrahāṇām
Locativeudavagrahe udavagrahayoḥ udavagraheṣu

Compound udavagraha -

Adverb -udavagraham -udavagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria