Declension table of ?udavāsa

Deva

NeuterSingularDualPlural
Nominativeudavāsam udavāse udavāsāni
Vocativeudavāsa udavāse udavāsāni
Accusativeudavāsam udavāse udavāsāni
Instrumentaludavāsena udavāsābhyām udavāsaiḥ
Dativeudavāsāya udavāsābhyām udavāsebhyaḥ
Ablativeudavāsāt udavāsābhyām udavāsebhyaḥ
Genitiveudavāsasya udavāsayoḥ udavāsānām
Locativeudavāse udavāsayoḥ udavāseṣu

Compound udavāsa -

Adverb -udavāsam -udavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria