Declension table of ?udavāhana

Deva

NeuterSingularDualPlural
Nominativeudavāhanam udavāhane udavāhanāni
Vocativeudavāhana udavāhane udavāhanāni
Accusativeudavāhanam udavāhane udavāhanāni
Instrumentaludavāhanena udavāhanābhyām udavāhanaiḥ
Dativeudavāhanāya udavāhanābhyām udavāhanebhyaḥ
Ablativeudavāhanāt udavāhanābhyām udavāhanebhyaḥ
Genitiveudavāhanasya udavāhanayoḥ udavāhanānām
Locativeudavāhane udavāhanayoḥ udavāhaneṣu

Compound udavāhana -

Adverb -udavāhanam -udavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria