Declension table of ?udavāha

Deva

MasculineSingularDualPlural
Nominativeudavāhaḥ udavāhau udavāhāḥ
Vocativeudavāha udavāhau udavāhāḥ
Accusativeudavāham udavāhau udavāhān
Instrumentaludavāhena udavāhābhyām udavāhaiḥ udavāhebhiḥ
Dativeudavāhāya udavāhābhyām udavāhebhyaḥ
Ablativeudavāhāt udavāhābhyām udavāhebhyaḥ
Genitiveudavāhasya udavāhayoḥ udavāhānām
Locativeudavāhe udavāhayoḥ udavāheṣu

Compound udavāha -

Adverb -udavāham -udavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria