Declension table of ?udasthāna

Deva

NeuterSingularDualPlural
Nominativeudasthānam udasthāne udasthānāni
Vocativeudasthāna udasthāne udasthānāni
Accusativeudasthānam udasthāne udasthānāni
Instrumentaludasthānena udasthānābhyām udasthānaiḥ
Dativeudasthānāya udasthānābhyām udasthānebhyaḥ
Ablativeudasthānāt udasthānābhyām udasthānebhyaḥ
Genitiveudasthānasya udasthānayoḥ udasthānānām
Locativeudasthāne udasthānayoḥ udasthāneṣu

Compound udasthāna -

Adverb -udasthānam -udasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria