Declension table of ?udasaktu

Deva

MasculineSingularDualPlural
Nominativeudasaktuḥ udasaktū udasaktavaḥ
Vocativeudasakto udasaktū udasaktavaḥ
Accusativeudasaktum udasaktū udasaktūn
Instrumentaludasaktunā udasaktubhyām udasaktubhiḥ
Dativeudasaktave udasaktubhyām udasaktubhyaḥ
Ablativeudasaktoḥ udasaktubhyām udasaktubhyaḥ
Genitiveudasaktoḥ udasaktvoḥ udasaktūnām
Locativeudasaktau udasaktvoḥ udasaktuṣu

Compound udasaktu -

Adverb -udasaktu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria