Declension table of ?udarika

Deva

NeuterSingularDualPlural
Nominativeudarikam udarike udarikāṇi
Vocativeudarika udarike udarikāṇi
Accusativeudarikam udarike udarikāṇi
Instrumentaludarikeṇa udarikābhyām udarikaiḥ
Dativeudarikāya udarikābhyām udarikebhyaḥ
Ablativeudarikāt udarikābhyām udarikebhyaḥ
Genitiveudarikasya udarikayoḥ udarikāṇām
Locativeudarike udarikayoḥ udarikeṣu

Compound udarika -

Adverb -udarikam -udarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria