Declension table of udarcis

Deva

NeuterSingularDualPlural
Nominativeudarciḥ udarciṣī udarcīṃṣi
Vocativeudarciḥ udarciṣī udarcīṃṣi
Accusativeudarciḥ udarciṣī udarcīṃṣi
Instrumentaludarciṣā udarcirbhyām udarcirbhiḥ
Dativeudarciṣe udarcirbhyām udarcirbhyaḥ
Ablativeudarciṣaḥ udarcirbhyām udarcirbhyaḥ
Genitiveudarciṣaḥ udarciṣoḥ udarciṣām
Locativeudarciṣi udarciṣoḥ udarciḥṣu

Compound udarcis -

Adverb -udarcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria