Declension table of ?udarciṣā

Deva

FeminineSingularDualPlural
Nominativeudarciṣā udarciṣe udarciṣāḥ
Vocativeudarciṣe udarciṣe udarciṣāḥ
Accusativeudarciṣām udarciṣe udarciṣāḥ
Instrumentaludarciṣayā udarciṣābhyām udarciṣābhiḥ
Dativeudarciṣāyai udarciṣābhyām udarciṣābhyaḥ
Ablativeudarciṣāyāḥ udarciṣābhyām udarciṣābhyaḥ
Genitiveudarciṣāyāḥ udarciṣayoḥ udarciṣāṇām
Locativeudarciṣāyām udarciṣayoḥ udarciṣāsu

Adverb -udarciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria