Declension table of ?udaravyādhi

Deva

MasculineSingularDualPlural
Nominativeudaravyādhiḥ udaravyādhī udaravyādhayaḥ
Vocativeudaravyādhe udaravyādhī udaravyādhayaḥ
Accusativeudaravyādhim udaravyādhī udaravyādhīn
Instrumentaludaravyādhinā udaravyādhibhyām udaravyādhibhiḥ
Dativeudaravyādhaye udaravyādhibhyām udaravyādhibhyaḥ
Ablativeudaravyādheḥ udaravyādhibhyām udaravyādhibhyaḥ
Genitiveudaravyādheḥ udaravyādhyoḥ udaravyādhīnām
Locativeudaravyādhau udaravyādhyoḥ udaravyādhiṣu

Compound udaravyādhi -

Adverb -udaravyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria