Declension table of ?udarasthita

Deva

NeuterSingularDualPlural
Nominativeudarasthitam udarasthite udarasthitāni
Vocativeudarasthita udarasthite udarasthitāni
Accusativeudarasthitam udarasthite udarasthitāni
Instrumentaludarasthitena udarasthitābhyām udarasthitaiḥ
Dativeudarasthitāya udarasthitābhyām udarasthitebhyaḥ
Ablativeudarasthitāt udarasthitābhyām udarasthitebhyaḥ
Genitiveudarasthitasya udarasthitayoḥ udarasthitānām
Locativeudarasthite udarasthitayoḥ udarasthiteṣu

Compound udarasthita -

Adverb -udarasthitam -udarasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria