Declension table of ?udarabharaṇamātrakevalecchu

Deva

MasculineSingularDualPlural
Nominativeudarabharaṇamātrakevalecchuḥ udarabharaṇamātrakevalecchū udarabharaṇamātrakevalecchavaḥ
Vocativeudarabharaṇamātrakevaleccho udarabharaṇamātrakevalecchū udarabharaṇamātrakevalecchavaḥ
Accusativeudarabharaṇamātrakevalecchum udarabharaṇamātrakevalecchū udarabharaṇamātrakevalecchūn
Instrumentaludarabharaṇamātrakevalecchunā udarabharaṇamātrakevalecchubhyām udarabharaṇamātrakevalecchubhiḥ
Dativeudarabharaṇamātrakevalecchave udarabharaṇamātrakevalecchubhyām udarabharaṇamātrakevalecchubhyaḥ
Ablativeudarabharaṇamātrakevalecchoḥ udarabharaṇamātrakevalecchubhyām udarabharaṇamātrakevalecchubhyaḥ
Genitiveudarabharaṇamātrakevalecchoḥ udarabharaṇamātrakevalecchvoḥ udarabharaṇamātrakevalecchūnām
Locativeudarabharaṇamātrakevalecchau udarabharaṇamātrakevalecchvoḥ udarabharaṇamātrakevalecchuṣu

Compound udarabharaṇamātrakevalecchu -

Adverb -udarabharaṇamātrakevalecchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria