Declension table of ?udarāveṣṭa

Deva

MasculineSingularDualPlural
Nominativeudarāveṣṭaḥ udarāveṣṭau udarāveṣṭāḥ
Vocativeudarāveṣṭa udarāveṣṭau udarāveṣṭāḥ
Accusativeudarāveṣṭam udarāveṣṭau udarāveṣṭān
Instrumentaludarāveṣṭena udarāveṣṭābhyām udarāveṣṭaiḥ udarāveṣṭebhiḥ
Dativeudarāveṣṭāya udarāveṣṭābhyām udarāveṣṭebhyaḥ
Ablativeudarāveṣṭāt udarāveṣṭābhyām udarāveṣṭebhyaḥ
Genitiveudarāveṣṭasya udarāveṣṭayoḥ udarāveṣṭānām
Locativeudarāveṣṭe udarāveṣṭayoḥ udarāveṣṭeṣu

Compound udarāveṣṭa -

Adverb -udarāveṣṭam -udarāveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria