Declension table of ?udarāvarta

Deva

MasculineSingularDualPlural
Nominativeudarāvartaḥ udarāvartau udarāvartāḥ
Vocativeudarāvarta udarāvartau udarāvartāḥ
Accusativeudarāvartam udarāvartau udarāvartān
Instrumentaludarāvartena udarāvartābhyām udarāvartaiḥ udarāvartebhiḥ
Dativeudarāvartāya udarāvartābhyām udarāvartebhyaḥ
Ablativeudarāvartāt udarāvartābhyām udarāvartebhyaḥ
Genitiveudarāvartasya udarāvartayoḥ udarāvartānām
Locativeudarāvarte udarāvartayoḥ udarāvarteṣu

Compound udarāvarta -

Adverb -udarāvartam -udarāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria