Declension table of ?udarākṣa

Deva

MasculineSingularDualPlural
Nominativeudarākṣaḥ udarākṣau udarākṣāḥ
Vocativeudarākṣa udarākṣau udarākṣāḥ
Accusativeudarākṣam udarākṣau udarākṣān
Instrumentaludarākṣeṇa udarākṣābhyām udarākṣaiḥ udarākṣebhiḥ
Dativeudarākṣāya udarākṣābhyām udarākṣebhyaḥ
Ablativeudarākṣāt udarākṣābhyām udarākṣebhyaḥ
Genitiveudarākṣasya udarākṣayoḥ udarākṣāṇām
Locativeudarākṣe udarākṣayoḥ udarākṣeṣu

Compound udarākṣa -

Adverb -udarākṣam -udarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria