Declension table of ?udarādhmāna

Deva

NeuterSingularDualPlural
Nominativeudarādhmānam udarādhmāne udarādhmānāni
Vocativeudarādhmāna udarādhmāne udarādhmānāni
Accusativeudarādhmānam udarādhmāne udarādhmānāni
Instrumentaludarādhmānena udarādhmānābhyām udarādhmānaiḥ
Dativeudarādhmānāya udarādhmānābhyām udarādhmānebhyaḥ
Ablativeudarādhmānāt udarādhmānābhyām udarādhmānebhyaḥ
Genitiveudarādhmānasya udarādhmānayoḥ udarādhmānānām
Locativeudarādhmāne udarādhmānayoḥ udarādhmāneṣu

Compound udarādhmāna -

Adverb -udarādhmānam -udarādhmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria