Declension table of ?udapluta

Deva

MasculineSingularDualPlural
Nominativeudaplutaḥ udaplutau udaplutāḥ
Vocativeudapluta udaplutau udaplutāḥ
Accusativeudaplutam udaplutau udaplutān
Instrumentaludaplutena udaplutābhyām udaplutaiḥ udaplutebhiḥ
Dativeudaplutāya udaplutābhyām udaplutebhyaḥ
Ablativeudaplutāt udaplutābhyām udaplutebhyaḥ
Genitiveudaplutasya udaplutayoḥ udaplutānām
Locativeudaplute udaplutayoḥ udapluteṣu

Compound udapluta -

Adverb -udaplutam -udaplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria