Declension table of ?udaplava

Deva

MasculineSingularDualPlural
Nominativeudaplavaḥ udaplavau udaplavāḥ
Vocativeudaplava udaplavau udaplavāḥ
Accusativeudaplavam udaplavau udaplavān
Instrumentaludaplavena udaplavābhyām udaplavaiḥ udaplavebhiḥ
Dativeudaplavāya udaplavābhyām udaplavebhyaḥ
Ablativeudaplavāt udaplavābhyām udaplavebhyaḥ
Genitiveudaplavasya udaplavayoḥ udaplavānām
Locativeudaplave udaplavayoḥ udaplaveṣu

Compound udaplava -

Adverb -udaplavam -udaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria