Declension table of ?udanyaja

Deva

MasculineSingularDualPlural
Nominativeudanyajaḥ udanyajau udanyajāḥ
Vocativeudanyaja udanyajau udanyajāḥ
Accusativeudanyajam udanyajau udanyajān
Instrumentaludanyajena udanyajābhyām udanyajaiḥ udanyajebhiḥ
Dativeudanyajāya udanyajābhyām udanyajebhyaḥ
Ablativeudanyajāt udanyajābhyām udanyajebhyaḥ
Genitiveudanyajasya udanyajayoḥ udanyajānām
Locativeudanyaje udanyajayoḥ udanyajeṣu

Compound udanyaja -

Adverb -udanyajam -udanyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria