Declension table of ?udanvat

Deva

MasculineSingularDualPlural
Nominativeudanvān udanvantau udanvantaḥ
Vocativeudanvan udanvantau udanvantaḥ
Accusativeudanvantam udanvantau udanvataḥ
Instrumentaludanvatā udanvadbhyām udanvadbhiḥ
Dativeudanvate udanvadbhyām udanvadbhyaḥ
Ablativeudanvataḥ udanvadbhyām udanvadbhyaḥ
Genitiveudanvataḥ udanvatoḥ udanvatām
Locativeudanvati udanvatoḥ udanvatsu

Compound udanvat -

Adverb -udanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria