Declension table of udanta

Deva

MasculineSingularDualPlural
Nominativeudantaḥ udantau udantāḥ
Vocativeudanta udantau udantāḥ
Accusativeudantam udantau udantān
Instrumentaludantena udantābhyām udantaiḥ udantebhiḥ
Dativeudantāya udantābhyām udantebhyaḥ
Ablativeudantāt udantābhyām udantebhyaḥ
Genitiveudantasya udantayoḥ udantānām
Locativeudante udantayoḥ udanteṣu

Compound udanta -

Adverb -udantam -udantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria