Declension table of ?udamegha

Deva

MasculineSingularDualPlural
Nominativeudameghaḥ udameghau udameghāḥ
Vocativeudamegha udameghau udameghāḥ
Accusativeudamegham udameghau udameghān
Instrumentaludameghena udameghābhyām udameghaiḥ udameghebhiḥ
Dativeudameghāya udameghābhyām udameghebhyaḥ
Ablativeudameghāt udameghābhyām udameghebhyaḥ
Genitiveudameghasya udameghayoḥ udameghānām
Locativeudameghe udameghayoḥ udamegheṣu

Compound udamegha -

Adverb -udamegham -udameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria