Declension table of ?udamantha

Deva

MasculineSingularDualPlural
Nominativeudamanthaḥ udamanthau udamanthāḥ
Vocativeudamantha udamanthau udamanthāḥ
Accusativeudamantham udamanthau udamanthān
Instrumentaludamanthena udamanthābhyām udamanthaiḥ udamanthebhiḥ
Dativeudamanthāya udamanthābhyām udamanthebhyaḥ
Ablativeudamanthāt udamanthābhyām udamanthebhyaḥ
Genitiveudamanthasya udamanthayoḥ udamanthānām
Locativeudamanthe udamanthayoḥ udamantheṣu

Compound udamantha -

Adverb -udamantham -udamanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria