Declension table of ?udamāna

Deva

MasculineSingularDualPlural
Nominativeudamānaḥ udamānau udamānāḥ
Vocativeudamāna udamānau udamānāḥ
Accusativeudamānam udamānau udamānān
Instrumentaludamānena udamānābhyām udamānaiḥ udamānebhiḥ
Dativeudamānāya udamānābhyām udamānebhyaḥ
Ablativeudamānāt udamānābhyām udamānebhyaḥ
Genitiveudamānasya udamānayoḥ udamānānām
Locativeudamāne udamānayoḥ udamāneṣu

Compound udamāna -

Adverb -udamānam -udamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria