Declension table of ?udakyāgamana

Deva

NeuterSingularDualPlural
Nominativeudakyāgamanam udakyāgamane udakyāgamanāni
Vocativeudakyāgamana udakyāgamane udakyāgamanāni
Accusativeudakyāgamanam udakyāgamane udakyāgamanāni
Instrumentaludakyāgamanena udakyāgamanābhyām udakyāgamanaiḥ
Dativeudakyāgamanāya udakyāgamanābhyām udakyāgamanebhyaḥ
Ablativeudakyāgamanāt udakyāgamanābhyām udakyāgamanebhyaḥ
Genitiveudakyāgamanasya udakyāgamanayoḥ udakyāgamanānām
Locativeudakyāgamane udakyāgamanayoḥ udakyāgamaneṣu

Compound udakyāgamana -

Adverb -udakyāgamanam -udakyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria