Declension table of ?udaksamāsa

Deva

NeuterSingularDualPlural
Nominativeudaksamāsam udaksamāse udaksamāsāni
Vocativeudaksamāsa udaksamāse udaksamāsāni
Accusativeudaksamāsam udaksamāse udaksamāsāni
Instrumentaludaksamāsena udaksamāsābhyām udaksamāsaiḥ
Dativeudaksamāsāya udaksamāsābhyām udaksamāsebhyaḥ
Ablativeudaksamāsāt udaksamāsābhyām udaksamāsebhyaḥ
Genitiveudaksamāsasya udaksamāsayoḥ udaksamāsānām
Locativeudaksamāse udaksamāsayoḥ udaksamāseṣu

Compound udaksamāsa -

Adverb -udaksamāsam -udaksamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria