Declension table of ?udaksaṃsthā

Deva

FeminineSingularDualPlural
Nominativeudaksaṃsthā udaksaṃsthe udaksaṃsthāḥ
Vocativeudaksaṃsthe udaksaṃsthe udaksaṃsthāḥ
Accusativeudaksaṃsthām udaksaṃsthe udaksaṃsthāḥ
Instrumentaludaksaṃsthayā udaksaṃsthābhyām udaksaṃsthābhiḥ
Dativeudaksaṃsthāyai udaksaṃsthābhyām udaksaṃsthābhyaḥ
Ablativeudaksaṃsthāyāḥ udaksaṃsthābhyām udaksaṃsthābhyaḥ
Genitiveudaksaṃsthāyāḥ udaksaṃsthayoḥ udaksaṃsthānām
Locativeudaksaṃsthāyām udaksaṃsthayoḥ udaksaṃsthāsu

Adverb -udaksaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria