Declension table of ?udaksaṃstha

Deva

NeuterSingularDualPlural
Nominativeudaksaṃstham udaksaṃsthe udaksaṃsthāni
Vocativeudaksaṃstha udaksaṃsthe udaksaṃsthāni
Accusativeudaksaṃstham udaksaṃsthe udaksaṃsthāni
Instrumentaludaksaṃsthena udaksaṃsthābhyām udaksaṃsthaiḥ
Dativeudaksaṃsthāya udaksaṃsthābhyām udaksaṃsthebhyaḥ
Ablativeudaksaṃsthāt udaksaṃsthābhyām udaksaṃsthebhyaḥ
Genitiveudaksaṃsthasya udaksaṃsthayoḥ udaksaṃsthānām
Locativeudaksaṃsthe udaksaṃsthayoḥ udaksaṃstheṣu

Compound udaksaṃstha -

Adverb -udaksaṃstham -udaksaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria