Declension table of ?udaksaṃstha

Deva

MasculineSingularDualPlural
Nominativeudaksaṃsthaḥ udaksaṃsthau udaksaṃsthāḥ
Vocativeudaksaṃstha udaksaṃsthau udaksaṃsthāḥ
Accusativeudaksaṃstham udaksaṃsthau udaksaṃsthān
Instrumentaludaksaṃsthena udaksaṃsthābhyām udaksaṃsthaiḥ udaksaṃsthebhiḥ
Dativeudaksaṃsthāya udaksaṃsthābhyām udaksaṃsthebhyaḥ
Ablativeudaksaṃsthāt udaksaṃsthābhyām udaksaṃsthebhyaḥ
Genitiveudaksaṃsthasya udaksaṃsthayoḥ udaksaṃsthānām
Locativeudaksaṃsthe udaksaṃsthayoḥ udaksaṃstheṣu

Compound udaksaṃstha -

Adverb -udaksaṃstham -udaksaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria