Declension table of ?udakpravaṇā

Deva

FeminineSingularDualPlural
Nominativeudakpravaṇā udakpravaṇe udakpravaṇāḥ
Vocativeudakpravaṇe udakpravaṇe udakpravaṇāḥ
Accusativeudakpravaṇām udakpravaṇe udakpravaṇāḥ
Instrumentaludakpravaṇayā udakpravaṇābhyām udakpravaṇābhiḥ
Dativeudakpravaṇāyai udakpravaṇābhyām udakpravaṇābhyaḥ
Ablativeudakpravaṇāyāḥ udakpravaṇābhyām udakpravaṇābhyaḥ
Genitiveudakpravaṇāyāḥ udakpravaṇayoḥ udakpravaṇānām
Locativeudakpravaṇāyām udakpravaṇayoḥ udakpravaṇāsu

Adverb -udakpravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria