Declension table of ?udakpravaṇa

Deva

NeuterSingularDualPlural
Nominativeudakpravaṇam udakpravaṇe udakpravaṇāni
Vocativeudakpravaṇa udakpravaṇe udakpravaṇāni
Accusativeudakpravaṇam udakpravaṇe udakpravaṇāni
Instrumentaludakpravaṇena udakpravaṇābhyām udakpravaṇaiḥ
Dativeudakpravaṇāya udakpravaṇābhyām udakpravaṇebhyaḥ
Ablativeudakpravaṇāt udakpravaṇābhyām udakpravaṇebhyaḥ
Genitiveudakpravaṇasya udakpravaṇayoḥ udakpravaṇānām
Locativeudakpravaṇe udakpravaṇayoḥ udakpravaṇeṣu

Compound udakpravaṇa -

Adverb -udakpravaṇam -udakpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria