Declension table of ?udakpravaṇa

Deva

MasculineSingularDualPlural
Nominativeudakpravaṇaḥ udakpravaṇau udakpravaṇāḥ
Vocativeudakpravaṇa udakpravaṇau udakpravaṇāḥ
Accusativeudakpravaṇam udakpravaṇau udakpravaṇān
Instrumentaludakpravaṇena udakpravaṇābhyām udakpravaṇaiḥ udakpravaṇebhiḥ
Dativeudakpravaṇāya udakpravaṇābhyām udakpravaṇebhyaḥ
Ablativeudakpravaṇāt udakpravaṇābhyām udakpravaṇebhyaḥ
Genitiveudakpravaṇasya udakpravaṇayoḥ udakpravaṇānām
Locativeudakpravaṇe udakpravaṇayoḥ udakpravaṇeṣu

Compound udakpravaṇa -

Adverb -udakpravaṇam -udakpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria