Declension table of ?udakprasravaṇānvitā

Deva

FeminineSingularDualPlural
Nominativeudakprasravaṇānvitā udakprasravaṇānvite udakprasravaṇānvitāḥ
Vocativeudakprasravaṇānvite udakprasravaṇānvite udakprasravaṇānvitāḥ
Accusativeudakprasravaṇānvitām udakprasravaṇānvite udakprasravaṇānvitāḥ
Instrumentaludakprasravaṇānvitayā udakprasravaṇānvitābhyām udakprasravaṇānvitābhiḥ
Dativeudakprasravaṇānvitāyai udakprasravaṇānvitābhyām udakprasravaṇānvitābhyaḥ
Ablativeudakprasravaṇānvitāyāḥ udakprasravaṇānvitābhyām udakprasravaṇānvitābhyaḥ
Genitiveudakprasravaṇānvitāyāḥ udakprasravaṇānvitayoḥ udakprasravaṇānvitānām
Locativeudakprasravaṇānvitāyām udakprasravaṇānvitayoḥ udakprasravaṇānvitāsu

Adverb -udakprasravaṇānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria