Declension table of ?udakprasravaṇānvita

Deva

NeuterSingularDualPlural
Nominativeudakprasravaṇānvitam udakprasravaṇānvite udakprasravaṇānvitāni
Vocativeudakprasravaṇānvita udakprasravaṇānvite udakprasravaṇānvitāni
Accusativeudakprasravaṇānvitam udakprasravaṇānvite udakprasravaṇānvitāni
Instrumentaludakprasravaṇānvitena udakprasravaṇānvitābhyām udakprasravaṇānvitaiḥ
Dativeudakprasravaṇānvitāya udakprasravaṇānvitābhyām udakprasravaṇānvitebhyaḥ
Ablativeudakprasravaṇānvitāt udakprasravaṇānvitābhyām udakprasravaṇānvitebhyaḥ
Genitiveudakprasravaṇānvitasya udakprasravaṇānvitayoḥ udakprasravaṇānvitānām
Locativeudakprasravaṇānvite udakprasravaṇānvitayoḥ udakprasravaṇānviteṣu

Compound udakprasravaṇānvita -

Adverb -udakprasravaṇānvitam -udakprasravaṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria