Declension table of ?udakprasravaṇānvita

Deva

MasculineSingularDualPlural
Nominativeudakprasravaṇānvitaḥ udakprasravaṇānvitau udakprasravaṇānvitāḥ
Vocativeudakprasravaṇānvita udakprasravaṇānvitau udakprasravaṇānvitāḥ
Accusativeudakprasravaṇānvitam udakprasravaṇānvitau udakprasravaṇānvitān
Instrumentaludakprasravaṇānvitena udakprasravaṇānvitābhyām udakprasravaṇānvitaiḥ udakprasravaṇānvitebhiḥ
Dativeudakprasravaṇānvitāya udakprasravaṇānvitābhyām udakprasravaṇānvitebhyaḥ
Ablativeudakprasravaṇānvitāt udakprasravaṇānvitābhyām udakprasravaṇānvitebhyaḥ
Genitiveudakprasravaṇānvitasya udakprasravaṇānvitayoḥ udakprasravaṇānvitānām
Locativeudakprasravaṇānvite udakprasravaṇānvitayoḥ udakprasravaṇānviteṣu

Compound udakprasravaṇānvita -

Adverb -udakprasravaṇānvitam -udakprasravaṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria