Declension table of ?udakpāda

Deva

NeuterSingularDualPlural
Nominativeudakpādam udakpāde udakpādāni
Vocativeudakpāda udakpāde udakpādāni
Accusativeudakpādam udakpāde udakpādāni
Instrumentaludakpādena udakpādābhyām udakpādaiḥ
Dativeudakpādāya udakpādābhyām udakpādebhyaḥ
Ablativeudakpādāt udakpādābhyām udakpādebhyaḥ
Genitiveudakpādasya udakpādayoḥ udakpādānām
Locativeudakpāde udakpādayoḥ udakpādeṣu

Compound udakpāda -

Adverb -udakpādam -udakpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria