Declension table of ?udakpāda

Deva

MasculineSingularDualPlural
Nominativeudakpādaḥ udakpādau udakpādāḥ
Vocativeudakpāda udakpādau udakpādāḥ
Accusativeudakpādam udakpādau udakpādān
Instrumentaludakpādena udakpādābhyām udakpādaiḥ udakpādebhiḥ
Dativeudakpādāya udakpādābhyām udakpādebhyaḥ
Ablativeudakpādāt udakpādābhyām udakpādebhyaḥ
Genitiveudakpādasya udakpādayoḥ udakpādānām
Locativeudakpāde udakpādayoḥ udakpādeṣu

Compound udakpāda -

Adverb -udakpādam -udakpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria