Declension table of ?udakopasparśin

Deva

MasculineSingularDualPlural
Nominativeudakopasparśī udakopasparśinau udakopasparśinaḥ
Vocativeudakopasparśin udakopasparśinau udakopasparśinaḥ
Accusativeudakopasparśinam udakopasparśinau udakopasparśinaḥ
Instrumentaludakopasparśinā udakopasparśibhyām udakopasparśibhiḥ
Dativeudakopasparśine udakopasparśibhyām udakopasparśibhyaḥ
Ablativeudakopasparśinaḥ udakopasparśibhyām udakopasparśibhyaḥ
Genitiveudakopasparśinaḥ udakopasparśinoḥ udakopasparśinām
Locativeudakopasparśini udakopasparśinoḥ udakopasparśiṣu

Compound udakopasparśi -

Adverb -udakopasparśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria