Declension table of ?udakopasparśana

Deva

NeuterSingularDualPlural
Nominativeudakopasparśanam udakopasparśane udakopasparśanāni
Vocativeudakopasparśana udakopasparśane udakopasparśanāni
Accusativeudakopasparśanam udakopasparśane udakopasparśanāni
Instrumentaludakopasparśanena udakopasparśanābhyām udakopasparśanaiḥ
Dativeudakopasparśanāya udakopasparśanābhyām udakopasparśanebhyaḥ
Ablativeudakopasparśanāt udakopasparśanābhyām udakopasparśanebhyaḥ
Genitiveudakopasparśanasya udakopasparśanayoḥ udakopasparśanānām
Locativeudakopasparśane udakopasparśanayoḥ udakopasparśaneṣu

Compound udakopasparśana -

Adverb -udakopasparśanam -udakopasparśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria