Declension table of ?udakodara

Deva

NeuterSingularDualPlural
Nominativeudakodaram udakodare udakodarāṇi
Vocativeudakodara udakodare udakodarāṇi
Accusativeudakodaram udakodare udakodarāṇi
Instrumentaludakodareṇa udakodarābhyām udakodaraiḥ
Dativeudakodarāya udakodarābhyām udakodarebhyaḥ
Ablativeudakodarāt udakodarābhyām udakodarebhyaḥ
Genitiveudakodarasya udakodarayoḥ udakodarāṇām
Locativeudakodare udakodarayoḥ udakodareṣu

Compound udakodara -

Adverb -udakodaram -udakodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria