Declension table of ?udakoṣṭha

Deva

MasculineSingularDualPlural
Nominativeudakoṣṭhaḥ udakoṣṭhau udakoṣṭhāḥ
Vocativeudakoṣṭha udakoṣṭhau udakoṣṭhāḥ
Accusativeudakoṣṭham udakoṣṭhau udakoṣṭhān
Instrumentaludakoṣṭhena udakoṣṭhābhyām udakoṣṭhaiḥ udakoṣṭhebhiḥ
Dativeudakoṣṭhāya udakoṣṭhābhyām udakoṣṭhebhyaḥ
Ablativeudakoṣṭhāt udakoṣṭhābhyām udakoṣṭhebhyaḥ
Genitiveudakoṣṭhasya udakoṣṭhayoḥ udakoṣṭhānām
Locativeudakoṣṭhe udakoṣṭhayoḥ udakoṣṭheṣu

Compound udakoṣṭha -

Adverb -udakoṣṭham -udakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria