Declension table of ?udakīrṇa

Deva

MasculineSingularDualPlural
Nominativeudakīrṇaḥ udakīrṇau udakīrṇāḥ
Vocativeudakīrṇa udakīrṇau udakīrṇāḥ
Accusativeudakīrṇam udakīrṇau udakīrṇān
Instrumentaludakīrṇena udakīrṇābhyām udakīrṇaiḥ udakīrṇebhiḥ
Dativeudakīrṇāya udakīrṇābhyām udakīrṇebhyaḥ
Ablativeudakīrṇāt udakīrṇābhyām udakīrṇebhyaḥ
Genitiveudakīrṇasya udakīrṇayoḥ udakīrṇānām
Locativeudakīrṇe udakīrṇayoḥ udakīrṇeṣu

Compound udakīrṇa -

Adverb -udakīrṇam -udakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria