Declension table of ?udakeviśīrṇā

Deva

FeminineSingularDualPlural
Nominativeudakeviśīrṇā udakeviśīrṇe udakeviśīrṇāḥ
Vocativeudakeviśīrṇe udakeviśīrṇe udakeviśīrṇāḥ
Accusativeudakeviśīrṇām udakeviśīrṇe udakeviśīrṇāḥ
Instrumentaludakeviśīrṇayā udakeviśīrṇābhyām udakeviśīrṇābhiḥ
Dativeudakeviśīrṇāyai udakeviśīrṇābhyām udakeviśīrṇābhyaḥ
Ablativeudakeviśīrṇāyāḥ udakeviśīrṇābhyām udakeviśīrṇābhyaḥ
Genitiveudakeviśīrṇāyāḥ udakeviśīrṇayoḥ udakeviśīrṇānām
Locativeudakeviśīrṇāyām udakeviśīrṇayoḥ udakeviśīrṇāsu

Adverb -udakeviśīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria