Declension table of ?udakeviśīrṇa

Deva

NeuterSingularDualPlural
Nominativeudakeviśīrṇam udakeviśīrṇe udakeviśīrṇāni
Vocativeudakeviśīrṇa udakeviśīrṇe udakeviśīrṇāni
Accusativeudakeviśīrṇam udakeviśīrṇe udakeviśīrṇāni
Instrumentaludakeviśīrṇena udakeviśīrṇābhyām udakeviśīrṇaiḥ
Dativeudakeviśīrṇāya udakeviśīrṇābhyām udakeviśīrṇebhyaḥ
Ablativeudakeviśīrṇāt udakeviśīrṇābhyām udakeviśīrṇebhyaḥ
Genitiveudakeviśīrṇasya udakeviśīrṇayoḥ udakeviśīrṇānām
Locativeudakeviśīrṇe udakeviśīrṇayoḥ udakeviśīrṇeṣu

Compound udakeviśīrṇa -

Adverb -udakeviśīrṇam -udakeviśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria