Declension table of ?udakeviśīrṇa

Deva

MasculineSingularDualPlural
Nominativeudakeviśīrṇaḥ udakeviśīrṇau udakeviśīrṇāḥ
Vocativeudakeviśīrṇa udakeviśīrṇau udakeviśīrṇāḥ
Accusativeudakeviśīrṇam udakeviśīrṇau udakeviśīrṇān
Instrumentaludakeviśīrṇena udakeviśīrṇābhyām udakeviśīrṇaiḥ udakeviśīrṇebhiḥ
Dativeudakeviśīrṇāya udakeviśīrṇābhyām udakeviśīrṇebhyaḥ
Ablativeudakeviśīrṇāt udakeviśīrṇābhyām udakeviśīrṇebhyaḥ
Genitiveudakeviśīrṇasya udakeviśīrṇayoḥ udakeviśīrṇānām
Locativeudakeviśīrṇe udakeviśīrṇayoḥ udakeviśīrṇeṣu

Compound udakeviśīrṇa -

Adverb -udakeviśīrṇam -udakeviśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria