Declension table of ?udakaśuddha

Deva

MasculineSingularDualPlural
Nominativeudakaśuddhaḥ udakaśuddhau udakaśuddhāḥ
Vocativeudakaśuddha udakaśuddhau udakaśuddhāḥ
Accusativeudakaśuddham udakaśuddhau udakaśuddhān
Instrumentaludakaśuddhena udakaśuddhābhyām udakaśuddhaiḥ udakaśuddhebhiḥ
Dativeudakaśuddhāya udakaśuddhābhyām udakaśuddhebhyaḥ
Ablativeudakaśuddhāt udakaśuddhābhyām udakaśuddhebhyaḥ
Genitiveudakaśuddhasya udakaśuddhayoḥ udakaśuddhānām
Locativeudakaśuddhe udakaśuddhayoḥ udakaśuddheṣu

Compound udakaśuddha -

Adverb -udakaśuddham -udakaśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria