Declension table of ?udakaśīla

Deva

NeuterSingularDualPlural
Nominativeudakaśīlam udakaśīle udakaśīlāni
Vocativeudakaśīla udakaśīle udakaśīlāni
Accusativeudakaśīlam udakaśīle udakaśīlāni
Instrumentaludakaśīlena udakaśīlābhyām udakaśīlaiḥ
Dativeudakaśīlāya udakaśīlābhyām udakaśīlebhyaḥ
Ablativeudakaśīlāt udakaśīlābhyām udakaśīlebhyaḥ
Genitiveudakaśīlasya udakaśīlayoḥ udakaśīlānām
Locativeudakaśīle udakaśīlayoḥ udakaśīleṣu

Compound udakaśīla -

Adverb -udakaśīlam -udakaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria