Declension table of ?udakaśāntiprayoga

Deva

MasculineSingularDualPlural
Nominativeudakaśāntiprayogaḥ udakaśāntiprayogau udakaśāntiprayogāḥ
Vocativeudakaśāntiprayoga udakaśāntiprayogau udakaśāntiprayogāḥ
Accusativeudakaśāntiprayogam udakaśāntiprayogau udakaśāntiprayogān
Instrumentaludakaśāntiprayogeṇa udakaśāntiprayogābhyām udakaśāntiprayogaiḥ udakaśāntiprayogebhiḥ
Dativeudakaśāntiprayogāya udakaśāntiprayogābhyām udakaśāntiprayogebhyaḥ
Ablativeudakaśāntiprayogāt udakaśāntiprayogābhyām udakaśāntiprayogebhyaḥ
Genitiveudakaśāntiprayogasya udakaśāntiprayogayoḥ udakaśāntiprayogāṇām
Locativeudakaśāntiprayoge udakaśāntiprayogayoḥ udakaśāntiprayogeṣu

Compound udakaśāntiprayoga -

Adverb -udakaśāntiprayogam -udakaśāntiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria